「サンスクリット語(=原語)の般若心経」をアルファベット表記したものです。
(インドネシア語ではありません。)
この曲のCDについての詳細は下のページを参照

Imee Ooiの仏教真言CD 「Mantras of the Sanskrit(般若心経/サンスクリット語)」

トップへ

Prajna-paramita Hrdaya Sutram (The Heart Sutra)

( Gate Gate Paragate Parasamgate Bodhi Svaha )

Aryavalokitesvara Bodhisattva Gambhiram Prajna-paramita Caryam Caramano
Vyavalokiti Sma Panca-skanda Asatta Sca Svabhava Sunyam Pasyati Sma
Iha Sariputra, Rumpan Sunyam, Sunyata Iva Rumpam

Rupa Na Vrtta Sunyata, Sunyataya Na Vrtta Sa-rupam
Yad Rupam Sa-sunyata, Yad Sunyata Sa-Rupam
Evam Eva Vedana Samjna Sam-skara Vijnanam

Iha Sariputra Sarva Dharma Sunyata-laksana
Anutpanna Aniruddha Amala A-vimala, Anuna A-paripurna
Tasmat Sariputra Sunyatayam
Na Rupam, Na Vedana, Na Samjna, Na Sam-Skana, Na Vijnanam
Na Caksu srotra Ghrana jihva Kaya Manasa
Na Rupam Sabda Gandha Rasa Sparstavya Dharma
Na Caksur-dhatu Yavat
Na Manovijnanam Dhatu
Na Avidya, Na Avidya Ksayo
Yavat Na Jara-maranam, Na Jara-marana Ksayo
Na Duhkha Samudaya, Nirodha, Marga
Na Jnanam, Na Prapti, Na Abhisamaya
Tasmat Naprapti Tva Bodhisattvanam, Prajna-paramitam
A-sritya, Vi-haratya Citta Avarana
Citta Avarana Na Sthitva Na Trasto, Vi-paryasa
Ati-kranta Nistha Nirvanam
Try-adhva Vyavasthita Sarva Buddha Prajna-paramitam A-sritya
Anuttara-samyak-sambodhim Abhi-sambuddha
Tasmat Vnatavyam Prajna-paramita Maha-Mantra, Maha vidya Mantra
Anuttara Mantra, Asania-samati Mantra
Sarva Duhkha Pra samana Satyam Amithyatva
Prajna-paramita Mukha Mantra Tadyatha

Gate Gate Paragate Parasamgate Bodhi Svaha